A 961-49 Viparītapratyaṅgirāstotra

Manuscript culture infobox

Filmed in: A 961/49
Title: Viparītapratyaṅgirāstotra
Dimensions: 24.7 x 14 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/704
Remarks:


Reel No. A 961/49

Inventory No. 87224

Title Viparītapratyaṅgirāstotra

Remarks according to the colophon, extracted from śrībhairavataṃtra

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 14.0 cm

Binding Hole(s)

Folios 14

Lines per Folio 7

Foliation figures on the lower right hand margin on the verso under the abbreviation rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/704

Manuscript Features

There are two exposures of 5v–6r, 10v–11r.

On the front cover-leaf is written: viparītapraṃtyaṃgīrā

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


śripratyaṃgirādevyai namaḥ ||


atha svastivācanapūrvakaṃ saṃkalpaṃ kuryyāt || adyehedyādi amukagotra amuka śarmā mama sarvāriṣṭaśāṃtipūrvakaśa⟨ṃ⟩trūpadravanāśapūrvakaśatrukṣayakāmaḥ śrīpratyaṃgirāyā mālāmaṃtrastotrapuṭita atharvaṇokta nava ṛcaḥ ||

amukagotrasya śrīmann amukadevaśarmā brāhmaṇadvārā pāṭham ahaṃ(!) kariṣye || (fol. 1v1–6)


End

paramaṃtrataṃtrayaṃtraviṣacūrṇasarvaprayogādīn anyeṣāṃ nivarttayitvā yatkṛtaṃ tan me māstu kalipātinī sarvahiṃsām ākarṣiṇī | ahitānāṃ ca nāśinī yat karoti yat kiṃcit kariṣyati virūpakaṃ kurvaṃti mama maṃtrataṃtrayaṃtraviṣacūrṇasarvaprayogādīn ātmahastena yaḥ karoti kariṣyati kārayiṣyati vā tān sarvān anyeṣān nivartayitvā pātaya kārakamastake || (fol. 14r3–14v1)


Colophon

iti śrībhairavataṃtre viparītapratyaṃgirāstotram samāptam || śubham || śrīr astu || (fol. 14v1–2)

Microfilm Details

Reel No. A 961/49

Date of Filming 12-11-1984

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 27-06-2012

Bibliography