A 961-49 Viparītapratyaṅgirāstotra
Manuscript culture infobox
Filmed in: A 961/49
Title: Viparītapratyaṅgirāstotra
Dimensions: 24.7 x 14 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/704
Remarks:
Reel No. A 961/49
Inventory No. 87224
Title Viparītapratyaṅgirāstotra
Remarks according to the colophon, extracted from śrībhairavataṃtra
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 14.0 cm
Binding Hole(s)
Folios 14
Lines per Folio 7
Foliation figures on the lower right hand margin on the verso under the abbreviation rāmaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/704
Manuscript Features
There are two exposures of 5v–6r, 10v–11r.
On the front cover-leaf is written: viparītapraṃtyaṃgīrā
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śripratyaṃgirādevyai namaḥ ||
atha svastivācanapūrvakaṃ saṃkalpaṃ kuryyāt || adyehedyādi amukagotra amuka śarmā mama sarvāriṣṭaśāṃtipūrvakaśa⟨ṃ⟩trūpadravanāśapūrvakaśatrukṣayakāmaḥ śrīpratyaṃgirāyā mālāmaṃtrastotrapuṭita atharvaṇokta nava ṛcaḥ ||
amukagotrasya śrīmann amukadevaśarmā brāhmaṇadvārā pāṭham ahaṃ(!) kariṣye || (fol. 1v1–6)
End
paramaṃtrataṃtrayaṃtraviṣacūrṇasarvaprayogādīn anyeṣāṃ nivarttayitvā yatkṛtaṃ tan me māstu kalipātinī sarvahiṃsām ākarṣiṇī | ahitānāṃ ca nāśinī yat karoti yat kiṃcit kariṣyati virūpakaṃ kurvaṃti mama maṃtrataṃtrayaṃtraviṣacūrṇasarvaprayogādīn ātmahastena yaḥ karoti kariṣyati kārayiṣyati vā tān sarvān anyeṣān nivartayitvā pātaya kārakamastake || (fol. 14r3–14v1)
Colophon
iti śrībhairavataṃtre viparītapratyaṃgirāstotram samāptam || śubham || śrīr astu || (fol. 14v1–2)
Microfilm Details
Reel No. A 961/49
Date of Filming 12-11-1984
Exposures 19
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 27-06-2012
Bibliography